Contact Me

Dr. Yogesh Vyas

Mobile: +91 8696743637, 9119354637
Email: aacharyayogesh@gmail.com

नवग्रह-मंत्र

जपाकुसुमसंकाशं काश्यपेयं महद्युतिम, तमोरि सर्वपापघ्नं प्रणतोस्मि दिवाकरं (सूर्यदेव) II 1 II
 दधिशंखतुषाराभं क्षीरोदार्णवसंभवं, नमामि शशिनं सोंमं शंभोर्मुकुटभूषणं (चंद्रदेव) II 2 II
 धरणीगर्भ संभूतं विद्युत्कांतीं समप्रभं, कुमारं शक्तिहस्तंच मंगलं प्रणमाम्यहं (मंगलदेव) II 3 II
 प्रियंगुकलिका शामं रूपेणा प्रतिमं बुधं, सौम्यं सौम्य गुणपेतं तं बुधं प्रणमाम्यहं (बुद्धदेव) II 4 II
 देवानांच ऋषिणांच गुरुंकांचन सन्निभं, बुद्धिभूतं त्रिलोकेशं तं नमामि बृहस्पतिं (बृहस्पतिदेव) II 5 II
 हिमकुंद मृणालाभं दैत्यानां परमं गुरूं, सर्वशास्त्र प्रवक्तारं भार्गवं प्रणमाम्यहं (शुक्रदेव) II 6II
 नीलांजन समाभासं रविपुत्रं यमाग्रजं, छायामार्तंड संभूतं तं नमामि शनैश्वरं (शनिदेव) II 7 II
 अर्धकायं महावीर्यं चंद्रादित्य विमर्दनं, सिंहिका गर्भसंभूतं तं राहूं प्रणमाम्यहं (राहूदेव) II 8 II
 पलाशपुष्प संकाशं तारका ग्रह मस्तकं, रौद्रं रौद्रात्मकं घोरं तं केतुं प्रणमाम्यहं (केतुदेव) II 9 II
इति व्यासमुखोदगीतं य पठेत सुसमाहितं, दिवा वा यदि वा रात्रौ विघ्नशांतिर्भविष्यति II 10 II
 नरनारीनृपाणां च भवेत् दु:स्वप्ननाशनं, ऐश्वर्यंमतुलं तेषांमारोग्यं पुष्टिवर्धनं II 11 II
 ग्रहनक्षत्रजा पीडास्तस्कराग्निसमुद्भवा, ता: सर्वा: प्रशमं यान्ति व्यासो ब्रुते न संशय: II 12 II

● पाठ के बाद नवग्रह यंत्र को प्रणाम करके उठ जाएँ, सुबह नवग्रह यंत्र को अपने पूजाघर में स्थापित करें

Website- www.astrologeryogesh.com
डॉ योगेश व्यास, ज्योतिषाचार्य (टॉपर),
नेट (साहित्य एवं ज्योतिष), पीएच.डी (ज्योतिषशास्त्र)
Contact for Astrology and Vastu- 8696743637, 8058169959

>