Contact Me

Dr. Yogesh Vyas

Mobile: +91 8696743637, 9119354637
Email: aacharyayogesh@gmail.com

सूर्यकवचम्

किं छत्रं किंनु तिलकमुत तथा कुंडलं कौस्तुभो वा
चक्रं वा वारिजं वेत्यमरयुवतिभिर्यद्वलिद्वेषिदेहे ।

ऊर्ध्व मौलौ ललाटे श्रवसि ह्रदि करे नाभिदेशे च दृष्टं
पायात्तद्वोऽर्कबिम्ब स च दनुजरिपुर्वर्धमान: क्रमेण ॥

श्रीगणेशाय नाम: ॥

श्रीसुर्य उवाच । सांब सांब महाबाहो श्रृणृ मे कवचं शुभम् ।
त्रैलोक्यमंगलं नाम कवचं परमाद्‍भुतम् ॥१॥

यज्ज्ञात्वा मंत्रवित्सम्यक् फलं प्राप्नोति निश्‍चितम्‍ ।
यद्‍धृत्वा च महादेवो गणानामधिपोऽभवत् ॥२॥

पठनाध्दारणादिष्णु: सर्वेषां पालक: सदा ।
एकमिन्द्रादय:सर्व सर्वैश्‍वर्यमवाप्नुयु : ॥३॥

कवचस्य ऋषिर्ब्रह्मा छंदोऽनुष्टुबुदाहृत: ।
श्रीसुर्यो देवता चात्र सर्व देवनमस्कृत: ॥४॥

यश आरोग्यमोक्षेषु विनियोग: प्रकीर्तित: ।
प्रणवो मे शिर: पातु घृणिर्मे पातु भालकम् ॥५॥

सुर्योऽव्यान्नयनद्वंद्व मादित्य: कर्णयुग्मकम्‍ ।
अष्टाक्षरो महामंत्र : सर्वाभीष्टफलप्रद: ॥६॥

ह्रीं बीजें मे मुखं पातु हृदयं भुवनेश्‍वरी ।
चन्द्रबिंबं विंशदाद्यं पातु मे गुह्यदेशकम् ॥७॥

अंक्षरोऽसौ महामन्त्र: सर्वतन्त्रेषु गोपित: ।
शिवो वह्रिसमायुक्तो वामाक्षीबिंदुभूषित : ॥८॥

एकाक्षरो महामन्त्र: श्रीसुर्यस्य प्रकीर्तित: ।
गुह्याद्‍गुह्यतरो मन्त्रो वांछाचिंतामणि: स्मृत: ॥९॥

शीर्षादिपादपर्यंतं सदा पातु मनूत्तम: ।
इति ते कथितं दिव्य त्रिषु लोकेषु दुर्लभम् ॥१०॥

श्रीप्रदं कांतिदं नित्यं धनारोग्यविवर्धनम् ।
कुष्ठादिरोगशमनं महाव्याविनाशनम् ॥११॥

त्रिसंध्यं य: पठोन्नित्यमरोगी बलवान् भवेत् ।
बहुना किमिहोक्तेन यद्यन्मनसि वर्तते ॥१२॥

तत्तत्सर्व भवेत्तस्य कवचस्य च धारणात् ।
भूतप्रेतपिशाचाश्‍च यक्षगंधर्वराक्षसा: ॥१३॥

ब्रह्मराक्षसवेताला न द्रष्टुमपि तं क्षमा: ।
दुरादेव पलायंते तस्य संकीर्तनादपि ॥१४॥

भुर्जपत्रे समालिख्य रोचनागुरुकुंकुमै: ।
रविवारे च संक्रांत्यां सप्तम्यां च विशेषत: ॥१५॥

धारयेत्साधकश्रेष्ठ: श्रीसूर्यस्य प्रियो भवेत् ।
त्रिलौहमध्यगं कृत्वा धारयेत्साद्दक्षिणे करे ॥१६॥

शिखायामथवा कंठे सोऽपि सूर्यो न संशय: ।
इति ते कथितं सांब त्रैलोक्यमंगलाभिधम् ॥१७॥

कवचं दुर्लभं लोके तव स्नेहात्प्रकाशितम् ।
अज्ञात्वा कवचं दिव्यं यो जपेत्सूर्यमुत्तमम् ॥१८॥

सिद्धिर्न जायते तस्य कल्पकोटिशतैरपि ॥१९॥

इति श्रीब्रह्मयामले त्रैलोक्यमंगलं नाम सूर्यकवचं संपूर्णम् ।

>