Contact Me

Dr. Yogesh Vyas

Mobile: +91 8696743637, 9119354637
Email: aacharyayogesh@gmail.com

ऋणमोचकमङ्गलस्तोत्रम्

  श्रीगणेशाय नमः॥

मङ्गलो भूमिपुत्रश्च ऋणहर्ता धनप्रदः ।स्थिरासनो महाकायः सर्वकर्मविरोधकः ॥ १॥

लोहितो लोहिताक्षश्च सामगानां कृपाकरः!धरात्मजः कुजो भौमो भूतिदो भूमिनन्दनः॥२॥

अङ्गारको यमश्चैव सर्वरोगापहारकः ।वृष्टेः कर्ताऽपहर्ता च सर्वकामफलप्रदः ॥ ३॥

एतानि कुजनामानि नित्यं यः श्रद्धया पठेत् ।ऋणं न जायते तस्य धनं शीघ्रमवाप्नुयात् ॥ ४॥

धरणीगर्भसम्भूतं विद्युत्कान्तिसमप्रभम्!कुमारं शक्तिहस्तं च मङ्गलं प्रणमाम्यहम् ॥५॥

स्तोत्रमङ्गारकस्यैतत्पठनीयं सदा नृभिः ।
न तेषां भौमजा पीडा स्वल्पाऽपि भवति क्वचित् ॥ ६॥

अङ्गारक महाभाग भगवन्भक्तवत्सल ।त्वां नमामि ममाशेषमृणमाशु विनाशय ॥ ७॥

ऋणरोगादिदारिद्र्यं ये चान्ये ह्यपमृत्यवः!भयक्लेशमनस्तापा नश्यन्तु मम सर्वदा ॥ ८॥

अतिवक्त्र दुरारार्ध्य भोगमुक्त जितात्मनः!तुष्टो ददासि साम्राज्यं रुष्टो हरसि तत्क्षणात्॥

विरिञ्चिशक्रविष्णूनां मनुष्याणां तु का कथा!तेन त्वं सर्वसत्त्वेन ग्रहराजो महाबलः॥१०॥

पुत्रान्देहि धनं देहि त्वामस्मि शरणं गतः!ऋणदारिद्र्यदुःखेन शत्रूणां च भयात्ततः॥ ११॥

एभिर्द्वादशभिः श्लोकैर्यः स्तौति च धरासुतम् ।महतिं श्रियमाप्नोति ह्यपरो धनदो युवा ॥ १२


>